संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि ... भ्वादिः + शतृँ (पुं) = सुरिङ्खन्
सु + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि ... भ्वादिः + तव्य (स्त्री) = सुरिङ्खितव्या
सु + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि ... भ्वादिः + ल्युट् = सुरिङ्खणम्
सु + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि ... भ्वादिः + क (नपुं) = सुरिङ्खम्
सु + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि ... भ्वादिः + क्तवतुँ (नपुं) = सुरिङ्खितव्यम्