संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + अ = सुरङ्घा
सु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + अच् (स्त्री) = सुरङ्घणीयम्
सु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = सुरङ्घणीया
सु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + तव्य (पुं) = सुरङ्घित्री
सु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + ल्यप् = सुरङ्घ्य