संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + मङ्क् - मकिँ मण्डने भ्वादिः + अच् (स्त्री) = सुमङ्का
सु + मङ्क् - मकिँ मण्डने भ्वादिः + क्त (स्त्री) = सुमङ्किता
सु + मङ्क् - मकिँ मण्डने भ्वादिः + ल्युट् = सुमङ्कितव्यम्
सु + मङ्क् - मकिँ मण्डने भ्वादिः + शानच् (नपुं) = सुमङ्कमानम्
सु + मङ्क् - मकिँ मण्डने भ्वादिः + अनीयर् (नपुं) = सुमङ्कमानः