संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सु + बुक्क् - बुक्कँ भषणे भ्वादिः' धातो: तथा 'ण्यत् (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?