संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + अ = सुदोदोहा
True
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + अनीयर् (स्त्री) = सुदोदोहयितुम्
False
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + तृच् (नपुं) = सुदोदोहयितव्या
False
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + ल्युट् = सुदोदोहनम्
True
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + शतृँ (पुं) = सुदोदोहयन्
True