संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + अ = सुदोदोहा
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + अनीयर् (स्त्री) = सुदोदोहयितुम्
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + तृच् (नपुं) = सुदोदोहयितव्या
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + ल्युट् = सुदोदोहनम्
सु + दुह् + यङ्लुक् + णिच् - दुहँ प्रपूरणे अदादिः + शतृँ (पुं) = सुदोदोहयन्