संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + कृष् - कृषँ विलेखने भ्वादिः + शतृँ (स्त्री) = सुकृषः
सु + कृष् - कृषँ विलेखने भ्वादिः + क (नपुं) = सुकृषम्
सु + कृष् - कृषँ विलेखने भ्वादिः + क्तवतुँ (स्त्री) = सुकृष्टवती
सु + कृष् - कृषँ विलेखने भ्वादिः + तृच् (नपुं) = सुकर्ष्टृ
सु + कृष् - कृषँ विलेखने भ्वादिः + ण्वुल् (पुं) = सुकृष्टः