संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सिध् + णिच्+सन् - षिधँ गत्याम् भ्वादिः + शानच् (स्त्री) = सिषेधयिषमाणा
सिध् + णिच्+सन् - षिधँ गत्याम् भ्वादिः + क्तवतुँ (नपुं) = सिषेधयिषितवत्
सिध् + णिच्+सन् - षिधँ गत्याम् भ्वादिः + शतृँ (पुं) = सिषेधयिषन्
सिध् + णिच्+सन् - षिधँ गत्याम् भ्वादिः + शतृँ (पुं) = सिषेधयिषितव्या
सिध् + णिच्+सन् - षिधँ गत्याम् भ्वादिः + तुमुँन् = सिषेधयिषितुम्