संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सिच् - षिचँ क्षरणे तुदादिः + शतृँ (नपुं) = सिञ्चत्
सिच् - षिचँ क्षरणे तुदादिः + ल्युट् = सेकः
सिच् - षिचँ क्षरणे तुदादिः + ण्यत् (पुं) = सेक्यः
सिच् - षिचँ क्षरणे तुदादिः + क्त्वा = सिक्त्वा
सिच् - षिचँ क्षरणे तुदादिः + क्तिन् = सेक्यम्