संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सर्व् - षर्वँ हिंसायाम् भ्वादिः + तव्य (नपुं) = सर्वितव्यम्
सर्व् - षर्वँ हिंसायाम् भ्वादिः + अच् (पुं) = सर्वम्
सर्व् - षर्वँ हिंसायाम् भ्वादिः + क्त्वा = सर्वितव्यम्
सर्व् - षर्वँ हिंसायाम् भ्वादिः + शतृँ (स्त्री) = सर्वत् / सर्वद्
सर्व् - षर्वँ हिंसायाम् भ्वादिः + अ = सर्वा