संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः + ण्वुल् (पुं) = संस्पन्दकः
सम् + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः + तव्य (पुं) = संस्पन्दितव्यः
सम् + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः + ल्युट् = संस्पन्दनम्
सम् + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः + तुमुँन् = संस्पन्दमानः
सम् + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः + ण्यत् (पुं) = संस्पन्द्यः