संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + तव्य (नपुं) = सव्ँवेजयितव्यम्
सम् + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + तृच् (नपुं) = सव्ँवेजितवान् / संवेजितवान्
सम् + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + तुमुँन् = सव्ँवेज्यम्
सम् + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + क्तवतुँ (पुं) = सव्ँवेजिनवान्
सम् + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + युच् = सव्ँवेजना