संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + तृच् (नपुं) = संलम्भनम्
सम् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + ण्वुल् (स्त्री) = संलम्भिका
सम् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + तव्य (पुं) = सल्ँलब्धव्यः
सम् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + क्तिन् = सल्ँलब्धिः
सम् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + क्तवतुँ (नपुं) = सल्ँलब्धुम् / संलब्धुम्