संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + शानच् (पुं) = सय्ँयजमानः
सम् + यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + ल्यप् = सय्ँयष्टा
सम् + यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + ल्युट् = संयजनम्
सम् + यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + शतृँ (पुं) = सय्ँयजन्
सम् + यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + तुमुँन् = सय्ँयष्टुम्