संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + बिन्द् - बिदिँ अवयवे भ्वादिः + ण्वुल् (पुं) = सम्बिन्दः
सम् + बिन्द् - बिदिँ अवयवे भ्वादिः + ल्युट् = संबिन्दनम्
सम् + बिन्द् - बिदिँ अवयवे भ्वादिः + क (स्त्री) = संबिन्दितव्यम्
सम् + बिन्द् - बिदिँ अवयवे भ्वादिः + ल्यप् = सम्बिन्द्य
सम् + बिन्द् - बिदिँ अवयवे भ्वादिः + क्तवतुँ (नपुं) = सम्बिन्दा / संबिन्दा