संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सम्फक्कः / संफक्कः' इति रूपं 'सम् + फक्क् - फक्कँ निचैर्गतौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?