संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सम् + प्र + ईर् - ईरँ गतौ कम्पने च अदादिः' धातो: तथा 'ल्यप्' प्रत्ययस्य संयोगेन किं रूपं भवति ?