संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सन्नुवितुम् / संनुवितुम्' इति रूपं 'सम् + नू - णू स्तुतौ तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?