संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + नि + कृष् + णिच् - कृषँ विलेखने तुदादिः + ल्युट् = सन्निकर्षणम्
सम् + नि + कृष् + णिच् - कृषँ विलेखने तुदादिः + शतृँ (नपुं) = संनिकर्षयितृ
सम् + नि + कृष् + णिच् - कृषँ विलेखने तुदादिः + युच् = सन्निकर्षणीया
सम् + नि + कृष् + णिच् - कृषँ विलेखने तुदादिः + तुमुँन् = सन्निकर्षकम् / संनिकर्षकम्
सम् + नि + कृष् + णिच् - कृषँ विलेखने तुदादिः + क्त (स्त्री) = सन्निकर्षयमाणः / संनिकर्षयमाणः