संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + नि + कृष् - कृषँ विलेखने तुदादिः + क्यप् (स्त्री) = सन्निकृष्या
सम् + नि + कृष् - कृषँ विलेखने तुदादिः + अनीयर् (पुं) = सन्निकृष्टम् / संनिकृष्टम्
सम् + नि + कृष् - कृषँ विलेखने तुदादिः + क्त (नपुं) = सन्निकर्षणम् / संनिकर्षणम्
सम् + नि + कृष् - कृषँ विलेखने तुदादिः + तृच् (नपुं) = संनिक्रष्टृ
सम् + नि + कृष् - कृषँ विलेखने तुदादिः + तव्य (स्त्री) = संनिक्रष्टव्या