संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सन्निन्दम् / संनिन्दम्' इति रूपं 'सम् + निन्द् - णिदिँ कुत्सायाम् भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?