संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + इ - इङ् अध्ययने नित्यमधि... अदादिः + ल्युट् = समध्ययनम्
सम् + इ - इङ् अध्ययने नित्यमधि... अदादिः + क्तवतुँ (नपुं) = समधीतवत्
सम् + इ - इङ् अध्ययने नित्यमधि... अदादिः + घञ् = समध्येतृ
सम् + इ - इङ् अध्ययने नित्यमधि... अदादिः + ण्वुल् (स्त्री) = समध्यायिका
सम् + इ - इङ् अध्ययने नित्यमधि... अदादिः + घञ् = समध्यायः