संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + अव + प्लु + णिच्+सन् - प्लुङ् गतौ भ्वादिः + क्तवतुँ (स्त्री) = समवपुप्लावयिषितवती
सम् + अव + प्लु + णिच्+सन् - प्लुङ् गतौ भ्वादिः + शानच् (नपुं) = समवपुप्लावयिषमाणम्
सम् + अव + प्लु + णिच्+सन् - प्लुङ् गतौ भ्वादिः + तुमुँन् = समवपिप्लावयिषितुम्
सम् + अव + प्लु + णिच्+सन् - प्लुङ् गतौ भ्वादिः + ल्यप् = समवपिप्लावयिषकः / समवपुप्लावयिषकः
सम् + अव + प्लु + णिच्+सन् - प्लुङ् गतौ भ्वादिः + ण्वुल् (पुं) = समवपुप्लावयिषकः