संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सच् + यङ्लुक् + णिच् + सन् + णिच् - षचँ समवाये भ्वादिः + अनीयर् (स्त्री) = सासाचयिषणीया
सच् + यङ्लुक् + णिच् + सन् + णिच् - षचँ समवाये भ्वादिः + तृच् (नपुं) = सासाचयिषयितृ
सच् + यङ्लुक् + णिच् + सन् + णिच् - षचँ समवाये भ्वादिः + अ = सासाचयिषयितव्या
सच् + यङ्लुक् + णिच् + सन् + णिच् - षचँ समवाये भ्वादिः + शतृँ (पुं) = सासाचयिषयमाणा
सच् + यङ्लुक् + णिच् + सन् + णिच् - षचँ समवाये भ्वादिः + क्त (नपुं) = सासाचयिषितम्