संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सासाच्यः' इति रूपं 'सच् + यङ्लुक् - षचँ समवाये भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?