संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'शिश्वञ्चयिषणम्' इति रूपं 'श्वञ्च् + णिच्+सन् - श्वचिँ गतौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?