संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् उत्तरं ध्यायत

समीचीनम् उत्तरं ध्यायत

 

श्वञ्च् - श्वचिँ गतौ भ्वादिः