संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + तृच् (स्त्री) = श्लाखिता
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + अ = श्लाख्या
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + अ = श्लाखा
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + क्तवतुँ (नपुं) = श्लाखितवद्
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + अ = श्लाखम्