संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्यै - श्यैङ् गतौ भ्वादिः + तृच् (स्त्री) = श्यानम्
श्यै - श्यैङ् गतौ भ्वादिः + शानच् (नपुं) = श्यायम्
श्यै - श्यैङ् गतौ भ्वादिः + क्त्वा = श्यात्वा
श्यै - श्यैङ् गतौ भ्वादिः + तृच् (पुं) = श्यायः
श्यै - श्यैङ् गतौ भ्वादिः + यत् (पुं) = श्यानवत् / श्यानवद् / शीतवत् / शीतवद् / शीनवत् / शीनवद्