संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क (स्त्री) = श्चुता
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क्तवतुँ (नपुं) = श्चोतितवत्
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + शतृँ (पुं) = श्चोतन्
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क्तिन् = श्चुत्तिः
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क्त (नपुं) = श्चोतितव्या