संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शृध् - शृधुँ शब्दकुत्सायाम् भ्वादिः + तव्य (पुं) = शर्धितव्यः
शृध् - शृधुँ शब्दकुत्सायाम् भ्वादिः + ण्वुल् (नपुं) = शर्धकम्
शृध् - शृधुँ शब्दकुत्सायाम् भ्वादिः + तृच् (स्त्री) = शृद्धम्
शृध् - शृधुँ शब्दकुत्सायाम् भ्वादिः + क्त्वा = शर्धित्वा
शृध् - शृधुँ शब्दकुत्सायाम् भ्वादिः + घञ् = शर्धकम्