संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शिङ्घ् + सन् - शिघिँ आघ्राणे भ्वादिः + तृच् (नपुं) = शिशिङ्घिषितृ
शिङ्घ् + सन् - शिघिँ आघ्राणे भ्वादिः + शतृँ (पुं) = शिशिङ्घिषिता
शिङ्घ् + सन् - शिघिँ आघ्राणे भ्वादिः + अ = शिशिङ्घिषा
शिङ्घ् + सन् - शिघिँ आघ्राणे भ्वादिः + क्त्वा = शिशिङ्घिषित्वा
शिङ्घ् + सन् - शिघिँ आघ्राणे भ्वादिः + क्तवतुँ (पुं) = शिशिङ्घिषितवान्