संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शंस् - शंसुँ स्तुतौ दुर्गतावप... भ्वादिः + क्त्वा = शंसित्वा
शंस् - शंसुँ स्तुतौ दुर्गतावप... भ्वादिः + तृच् (पुं) = शंसिता
शंस् - शंसुँ स्तुतौ दुर्गतावप... भ्वादिः + ण्यत् (स्त्री) = शंस्या
शंस् - शंसुँ स्तुतौ दुर्गतावप... भ्वादिः + क्यप् (स्त्री) = शस्ता
शंस् - शंसुँ स्तुतौ दुर्गतावप... भ्वादिः + ल्युट् = शंसकः