संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + शतृँ (स्त्री) = विवेविषती
वि + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + क (स्त्री) = विविष्टः
वि + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + ण्यत् (नपुं) = विवेषणीयम्
वि + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + तुमुँन् = विविष्टवती
वि + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + क्त (पुं) = विविष्टवान्