संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + ण्यत् (स्त्री) = विवन्द्या
वि + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + क्त (नपुं) = विवन्दितम्
वि + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + शानच् (पुं) = विवन्दना
वि + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + ल्यप् = विवन्द्य
वि + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + क्तवतुँ (पुं) = विवन्दितवान्