संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + लिप् - लिपँ उपदेहे तुदादिः + तव्य (स्त्री) = विलेप्तव्या
वि + लिप् - लिपँ उपदेहे तुदादिः + तुमुँन् = विलेप्तुम्
वि + लिप् - लिपँ उपदेहे तुदादिः + शानच् (पुं) = विलिप्तिः
वि + लिप् - लिपँ उपदेहे तुदादिः + तुमुँन् = विलिप्य
वि + लिप् - लिपँ उपदेहे तुदादिः + तृच् (पुं) = विलेप्ता