संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + भी - ञिभी भये जुहोत्यादिः + शतृँ (पुं) = विबिभ्यन्
वि + भी - ञिभी भये जुहोत्यादिः + ल्युट् = विभयनम्
वि + भी - ञिभी भये जुहोत्यादिः + क्तिन् = विभीतवान्
वि + भी - ञिभी भये जुहोत्यादिः + अनीयर् (नपुं) = विभयनीयम्
वि + भी - ञिभी भये जुहोत्यादिः + तृच् (स्त्री) = विभेत्री