संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'वि + निस् + लिख् - लिखँ अक्षरविन्यासे तुदादिः' धातो: तथा 'तृच् (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?