संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + ध्रेक् + यङ् + णिच् + सन् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + शानच् (नपुं) = विदेध्रेक्ययिषमाणम्
वि + ध्रेक् + यङ् + णिच् + सन् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + तव्य (पुं) = विदेध्रेक्ययिषितव्यः
वि + ध्रेक् + यङ् + णिच् + सन् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + तुमुँन् = विदेध्रेक्ययिषितुम्
वि + ध्रेक् + यङ् + णिच् + सन् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + शतृँ (पुं) = विदेध्रेक्ययिषन्
वि + ध्रेक् + यङ् + णिच् + सन् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + अच् (नपुं) = विदेध्रेक्ययिषम्