संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'विदीध्या' इति रूपं 'वि + दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?