संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + ण्वुल् (पुं) = विकूर्दकः
वि + कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + अच् (पुं) = विकूर्दः
वि + कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + ल्युट् = विकूर्दितव्या
वि + कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + तृच् (नपुं) = विकूर्दनीयः
वि + कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + तुमुँन् = विकूर्दितुम्