संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + अव + कृष् + णिच् - कृषँ विलेखने तुदादिः + अच् (पुं) = व्यवकर्षः
वि + अव + कृष् + णिच् - कृषँ विलेखने तुदादिः + अनीयर् (पुं) = व्यवकर्षणीयः
वि + अव + कृष् + णिच् - कृषँ विलेखने तुदादिः + तुमुँन् = व्यवकर्षयितृ
वि + अव + कृष् + णिच् - कृषँ विलेखने तुदादिः + क्त (नपुं) = व्यवकर्षयन्
वि + अव + कृष् + णिच् - कृषँ विलेखने तुदादिः + तुमुँन् = व्यवकर्षयितुम्