संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + अन्द् - अदिँ बन्धने भ्वादिः + ल्यप् = व्यन्द्य
वि + अन्द् - अदिँ बन्धने भ्वादिः + ल्युट् = व्यन्दितम्
वि + अन्द् - अदिँ बन्धने भ्वादिः + अनीयर् (स्त्री) = व्यन्दिता
वि + अन्द् - अदिँ बन्धने भ्वादिः + अ = व्यन्दिता
वि + अन्द् - अदिँ बन्धने भ्वादिः + ल्युट् = व्यन्दनम्