संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वस् - वसँ आच्छादने अदादिः + तव्य (नपुं) = वसितवान्
वस् - वसँ आच्छादने अदादिः + अनीयर् (स्त्री) = वसनीया
वस् - वसँ आच्छादने अदादिः + अनीयर् (पुं) = वासः
वस् - वसँ आच्छादने अदादिः + ण्यत् (नपुं) = वास्यम्
वस् - वसँ आच्छादने अदादिः + अच् (नपुं) = वसम्