संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वस्क् + सन् - वस्कँ गत्यर्थः भ्वादिः + तुमुँन् = विवस्किषितुम्
वस्क् + सन् - वस्कँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = विवस्किषिता
वस्क् + सन् - वस्कँ गत्यर्थः भ्वादिः + घञ् = विवस्किषणीया
वस्क् + सन् - वस्कँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = विवस्किषितव्या
वस्क् + सन् - वस्कँ गत्यर्थः भ्वादिः + अ = विवस्किषा