संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वस्क् + णिच् - वस्कँ गत्यर्थः भ्वादिः + युच् = वस्कना
वस्क् + णिच् - वस्कँ गत्यर्थः भ्वादिः + तृच् (पुं) = वस्कयित्वा
वस्क् + णिच् - वस्कँ गत्यर्थः भ्वादिः + शतृँ (स्त्री) = वस्कयन्ती
वस्क् + णिच् - वस्कँ गत्यर्थः भ्वादिः + तृच् (नपुं) = वस्कयितृ
वस्क् + णिच् - वस्कँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = वस्कयमानः