संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वल्ग् + णिच् - वल्गँ गत्यर्थः भ्वादिः + क्त्वा = वल्गयत्
वल्ग् + णिच् - वल्गँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = वल्गयित्वा
वल्ग् + णिच् - वल्गँ गत्यर्थः भ्वादिः + क्त (स्त्री) = वल्गः
वल्ग् + णिच् - वल्गँ गत्यर्थः भ्वादिः + युच् = वल्गः
वल्ग् + णिच् - वल्गँ गत्यर्थः भ्वादिः + क्त (पुं) = वल्गितः