संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वन्द् + सन् - वदिँ अभिवादनस्तुत्योः भ्वादिः + घञ् = विवन्दिषः
वन्द् + सन् - वदिँ अभिवादनस्तुत्योः भ्वादिः + क्तवतुँ (स्त्री) = विवन्दिषमाणा
वन्द् + सन् - वदिँ अभिवादनस्तुत्योः भ्वादिः + क्त्वा = विवन्दिषित्वा
वन्द् + सन् - वदिँ अभिवादनस्तुत्योः भ्वादिः + तुमुँन् = विवन्दिषितुम्
वन्द् + सन् - वदिँ अभिवादनस्तुत्योः भ्वादिः + अ = विवन्दिषा