संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वङ्क् + सन् - वकिँ कौटिल्ये भ्वादिः + यत् (स्त्री) = विवङ्किष्या
वङ्क् + सन् - वकिँ कौटिल्ये भ्वादिः + तव्य (नपुं) = विवङ्किषितव्यम्
वङ्क् + सन् - वकिँ कौटिल्ये भ्वादिः + ल्युट् = विवङ्किषणम्
वङ्क् + सन् - वकिँ कौटिल्ये भ्वादिः + तव्य (पुं) = विवङ्किषमाणः
वङ्क् + सन् - वकिँ कौटिल्ये भ्वादिः + ल्युट् = विवङ्किषणीया