संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वख् + सन् - वखँ गत्यर्थः भ्वादिः + अच् (पुं) = विवखिषः
वख् + सन् - वखँ गत्यर्थः भ्वादिः + ल्युट् = विवखिषणम्
वख् + सन् - वखँ गत्यर्थः भ्वादिः + तृच् (नपुं) = विवखिषित्री
वख् + सन् - वखँ गत्यर्थः भ्वादिः + क्त (नपुं) = विवखिषणीयः
वख् + सन् - वखँ गत्यर्थः भ्वादिः + अ = विवखिषा