संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
वख् + सन् - वखँ गत्यर्थः भ्वादिः + अच् (पुं) = विवखिषः
True
वख् + सन् - वखँ गत्यर्थः भ्वादिः + ल्युट् = विवखिषणम्
True
वख् + सन् - वखँ गत्यर्थः भ्वादिः + तृच् (नपुं) = विवखिषित्री
False
वख् + सन् - वखँ गत्यर्थः भ्वादिः + क्त (नपुं) = विवखिषणीयः
False
वख् + सन् - वखँ गत्यर्थः भ्वादिः + अ = विवखिषा
True