संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'लुप् + यङ्लुक् - लुपॢँ छेदने तुदादिः' धातो: तथा 'ण्यत् (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?